Artwork

Treść dostarczona przez Venkata Ramanan. Cała zawartość podcastów, w tym odcinki, grafika i opisy podcastów, jest przesyłana i udostępniana bezpośrednio przez Venkata Ramanan lub jego partnera na platformie podcastów. Jeśli uważasz, że ktoś wykorzystuje Twoje dzieło chronione prawem autorskim bez Twojej zgody, możesz postępować zgodnie z procedurą opisaną tutaj https://pl.player.fm/legal.
Player FM - aplikacja do podcastów
Przejdź do trybu offline z Player FM !

Devi Sthuthi Durga Sapthasathi Chanting Text

7:47
 
Udostępnij
 

Manage episode 464633925 series 3266006
Treść dostarczona przez Venkata Ramanan. Cała zawartość podcastów, w tym odcinki, grafika i opisy podcastów, jest przesyłana i udostępniana bezpośrednio przez Venkata Ramanan lub jego partnera na platformie podcastów. Jeśli uważasz, że ktoś wykorzystuje Twoje dzieło chronione prawem autorskim bez Twojej zgody, możesz postępować zgodnie z procedurą opisaną tutaj https://pl.player.fm/legal.
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् । सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा । श्रीः कैट भारिहृदयैककृताधिवासा -- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/uFGrRwDntUzyBumA8
  continue reading

257 odcinków

Artwork
iconUdostępnij
 
Manage episode 464633925 series 3266006
Treść dostarczona przez Venkata Ramanan. Cała zawartość podcastów, w tym odcinki, grafika i opisy podcastów, jest przesyłana i udostępniana bezpośrednio przez Venkata Ramanan lub jego partnera na platformie podcastów. Jeśli uważasz, że ktoś wykorzystuje Twoje dzieło chronione prawem autorskim bez Twojej zgody, możesz postępować zgodnie z procedurą opisaną tutaj https://pl.player.fm/legal.
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् । सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा । श्रीः कैट भारिहृदयैककृताधिवासा -- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/uFGrRwDntUzyBumA8
  continue reading

257 odcinków

Tutti gli episodi

×
 
Loading …

Zapraszamy w Player FM

Odtwarzacz FM skanuje sieć w poszukiwaniu wysokiej jakości podcastów, abyś mógł się nią cieszyć już teraz. To najlepsza aplikacja do podcastów, działająca na Androidzie, iPhonie i Internecie. Zarejestruj się, aby zsynchronizować subskrypcje na różnych urządzeniach.

 

Skrócona instrukcja obsługi

Posłuchaj tego programu podczas zwiedzania
Odtwarzanie